Original

राक्षसानां च सदृशाः पिशाचानां च रोमशाः ।एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः ॥ १५ ॥

Segmented

राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः एतस्य सैन्ये बहवो विचरन्ति अग्नि-तेजसः

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
सदृशाः सदृश pos=a,g=m,c=1,n=p
पिशाचानाम् पिशाच pos=n,g=m,c=6,n=p
pos=i
रोमशाः रोमश pos=a,g=m,c=1,n=p
एतस्य एतद् pos=n,g=m,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
बहवो बहु pos=a,g=m,c=1,n=p
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
अग्नि अग्नि pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p