Original

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः ।मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च ॥ १४ ॥

Segmented

आरुह्य पर्वत-अग्रेभ्यः महा-अभ्र-विपुलाः शिलाः मुञ्चन्ति विपुल-आकाराः न मृत्योः उद्विजन्ति च

Analysis

Word Lemma Parse
आरुह्य आरुह् pos=vi
पर्वत पर्वत pos=n,comp=y
अग्रेभ्यः अग्र pos=n,g=n,c=5,n=p
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
विपुलाः विपुल pos=a,g=f,c=2,n=p
शिलाः शिला pos=n,g=f,c=2,n=p
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
विपुल विपुल pos=a,comp=y
आकाराः आकार pos=n,g=f,c=2,n=p
pos=i
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
उद्विजन्ति उद्विज् pos=v,p=3,n=p,l=lat
pos=i