Original

एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता ।देवासुरे जाम्बवता लब्धाश्च बहवो वराः ॥ १३ ॥

Segmented

एतेन साह्यम् सु महत् कृतम् शक्रस्य धीमता देव-असुरे जाम्बवता लब्धाः च बहवो वराः

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=m,c=3,n=s
साह्यम् साह्य pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
शक्रस्य शक्र pos=n,g=m,c=6,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
देव देव pos=n,comp=y
असुरे असुर pos=n,g=m,c=7,n=s
जाम्बवता जाम्बवन्त् pos=n,g=m,c=3,n=s
लब्धाः लभ् pos=va,g=m,c=1,n=p,f=part
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
वराः वर pos=n,g=m,c=1,n=p