Original

स एष जाम्बवान्नाम महायूथपयूथपः ।प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः ॥ १२ ॥

Segmented

स एष जाम्बवान् नाम महा-यूथप-यूथपः प्रशान्तो गुरु-वर्ती च सम्प्रहारेषु अमर्षणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
प्रशान्तो प्रशम् pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s
pos=i
सम्प्रहारेषु सम्प्रहार pos=n,g=m,c=7,n=p
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s