Original

यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् ।भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे ॥ ११ ॥

Segmented

यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत-उपमम् भ्रात्रा समानो रूपेण विशिष्टः तु पराक्रमे

Analysis

Word Lemma Parse
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तु तु pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
समानो समान pos=a,g=m,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
विशिष्टः विशिष्ट pos=a,g=m,c=1,n=s
तु तु pos=i
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s