Original

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् ।सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः ॥ १० ॥

Segmented

ऋक्षवन्तम् गिरि-श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् सर्व-ऋक्षानाम् अधिपतिः धूम्रो नाम एष यूथपः

Analysis

Word Lemma Parse
ऋक्षवन्तम् ऋक्षवन्त् pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
पिबन् पा pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
ऋक्षानाम् ऋक्ष pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
धूम्रो धूम्र pos=n,g=m,c=1,n=s
नाम नाम pos=i
एष एतद् pos=n,g=m,c=1,n=s
यूथपः यूथप pos=n,g=m,c=1,n=s