Original

सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ।आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः ॥ ९ ॥

Segmented

सारणो राक्षस-इन्द्रस्य वचनम् परिपृच्छतः आचचक्षे ऽथ मुख्य-ज्ञः मुख्यान् तान् तु वनौकसः

Analysis

Word Lemma Parse
सारणो सारण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
परिपृच्छतः परिप्रच्छ् pos=va,g=m,c=6,n=s,f=part
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
मुख्य मुख्य pos=a,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
वनौकसः वनौकस् pos=n,g=m,c=2,n=p