Original

केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ।सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः ॥ ८ ॥

Segmented

केषाम् शृणोति सुग्रीवः के वा यूथप-यूथपाः सारणैः आचक्ष्व मे सर्वम् के प्रधानाः प्लवंगमाः

Analysis

Word Lemma Parse
केषाम् pos=n,g=m,c=6,n=p
शृणोति श्रु pos=v,p=3,n=s,l=lat
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
के pos=n,g=m,c=1,n=p
वा वा pos=i
यूथप यूथप pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
सारणैः सारण pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
के pos=n,g=m,c=1,n=p
प्रधानाः प्रधान pos=a,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p