Original

एते दुष्प्रसहा घोरा बलिनः कामरूपिणः ।यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते ॥ ४० ॥

Segmented

एते दुष्प्रसहा घोरा बलिनः कामरूपिणः यूथपा यूथप-श्रेष्ठाः येषाम् संख्या न विद्यते

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
दुष्प्रसहा दुष्प्रसह pos=a,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
बलिनः बलिन् pos=a,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p
यूथपा यूथप pos=n,g=m,c=1,n=p
यूथप यूथप pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
संख्या संख्या pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat