Original

इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ।आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डुरम् ।बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ॥ ४ ॥

Segmented

इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस-अधिपः आरुरोह ततः श्रीमान् प्रासादम् हिम-पाण्डुरम् बहु-ताल-समुत्सेधम् रावणो ऽथ दिदृक्षया

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
हिम हिम pos=a,comp=y
पाण्डुरम् पाण्डुर pos=a,g=m,c=2,n=s
बहु बहु pos=a,comp=y
ताल ताल pos=n,comp=y
समुत्सेधम् समुत्सेध pos=n,g=m,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s