Original

यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ।गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते ॥ ३८ ॥

Segmented

यः तु गैरिक-वर्ण-आभम् वपुः पुष्यति वानरः गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
गैरिक गैरिक pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
पुष्यति पुष् pos=v,p=3,n=s,l=lat
वानरः वानर pos=n,g=m,c=1,n=s
गवयो गवय pos=n,g=m,c=1,n=s
नाम नाम pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat