Original

एष दर्दरसंकाशो विनतो नाम यूथपः ।पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् ॥ ३६ ॥

Segmented

एष दर्दर-संकाशः विनतो नाम यूथपः पिबन् चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दर्दर दर्दर pos=a,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
विनतो विनत pos=n,g=m,c=1,n=s
नाम नाम pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s
पिबन् पा pos=va,g=m,c=1,n=s,f=part
चरति चर् pos=v,p=3,n=s,l=lat
पर्णाशाम् पर्णाशा pos=n,g=f,c=2,n=s
नदीनाम् नदी pos=n,g=f,c=6,n=p
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s