Original

यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् ।स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ॥ ३५ ॥

Segmented

यः तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
भीमाम् भीम pos=a,g=f,c=2,n=s
प्रवल्गन्तीम् प्रवल्ग् pos=va,g=f,c=2,n=s,f=part
चमूम् चमू pos=n,g=f,c=2,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
शोभयन् शोभय् pos=va,g=m,c=1,n=s,f=part
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
तीरे तीर pos=n,g=n,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
सागरः सागर pos=n,g=m,c=1,n=s