Original

एनं शतसहस्राणां शतार्धं पर्युपासते ।यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ॥ ३४ ॥

Segmented

एनम् शत-सहस्रानाम् शत-अर्धम् पर्युपासते यूथपा यूथप-श्रेष्ठम् येषाम् यूथानि भागशः

Analysis

Word Lemma Parse
एनम् एनद् pos=n,g=m,c=2,n=s
शत शत pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
शत शत pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=1,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat
यूथपा यूथप pos=n,g=m,c=1,n=p
यूथप यूथप pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
यूथानि यूथ pos=n,g=n,c=1,n=p
भागशः भागशस् pos=i