Original

एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ।युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ॥ ३३ ॥

Segmented

एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
पारियात्रम् पारियात्र pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
दुष्प्रसहो दुष्प्रसह pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
पनसो पनस pos=n,g=m,c=1,n=s
नाम नाम pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s