Original

भेरीणामिव संनादो यस्यैष श्रूयते महान् ।घोरः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम् ॥ ३२ ॥

Segmented

भेरीणाम् इव संनादो यस्य एष श्रूयते महान् घोरः शाखामृग-इन्द्राणाम् संग्रामम् अभिकाङ्क्षताम्

Analysis

Word Lemma Parse
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
इव इव pos=i
संनादो संनाद pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
शाखामृग शाखामृग pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
अभिकाङ्क्षताम् अभिकाङ्क्ष् pos=va,g=m,c=6,n=p,f=part