Original

यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति ।मध्ये वानरवीराणां सुराणामिव वासवः ॥ ३१ ॥

Segmented

यः तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति मध्ये वानर-वीराणाम् सुराणाम् इव वासवः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
महान् महत् pos=a,g=m,c=1,n=s
आवृत्य आवृ pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
मध्ये मध्य pos=n,g=n,c=7,n=s
वानर वानर pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
सुराणाम् सुर pos=n,g=m,c=6,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s