Original

एतस्य बलिनः सर्वे विहारा नाम यूथपाः ।राजञ्शतसहस्राणि चत्वारिंशत्तथैव च ॥ ३० ॥

Segmented

एतस्य बलिनः सर्वे विहारा नाम यूथपाः राजञ् शत-सहस्राणि चत्वारिंशत् तथा एव च

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
बलिनः बलिन् pos=a,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
विहारा विहार pos=n,g=m,c=1,n=p
नाम नाम pos=i
यूथपाः यूथप pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
चत्वारिंशत् चत्वारिंशत् pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i