Original

महाबलो वीतभयो रम्यं साल्वेय पर्वतम् ।राजन्सततमध्यास्ते शरभो नाम यूथपः ॥ २९ ॥

Segmented

महा-बलः वीत-भयः रम्यम् साल्वेय-पर्वतम् राजन् सततम् अध्यास्ते शरभो नाम यूथपः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
भयः भय pos=n,g=m,c=1,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
साल्वेय शाल्वेय pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
शरभो शरभ pos=n,g=m,c=1,n=s
नाम नाम pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s