Original

यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ।न च संविजते मृत्योर्न च यूथाद्विधावति ॥ २८ ॥

Segmented

यः तु कर्णौ विवृणुते जृम्भते च पुनः पुनः न च संविजते मृत्योः न च यूथाद् विधावति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
कर्णौ कर्ण pos=n,g=m,c=2,n=d
विवृणुते विवृ pos=v,p=3,n=s,l=lat
जृम्भते जृम्भ् pos=v,p=3,n=s,l=lat
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
pos=i
संविजते संविज् pos=v,p=3,n=s,l=lat
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
pos=i
pos=i
यूथाद् यूथ pos=n,g=m,c=5,n=s
विधावति विधाव् pos=v,p=3,n=s,l=lat