Original

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् ।राजन्सततमध्यास्ते रम्भो नामैष यूथपः ॥ २६ ॥

Segmented

विन्ध्यम् कृष्णगिरिम् सह्यम् पर्वतम् च सुदर्शनम् राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः

Analysis

Word Lemma Parse
विन्ध्यम् विन्ध्य pos=n,g=m,c=2,n=s
कृष्णगिरिम् कृष्णगिरि pos=n,g=m,c=2,n=s
सह्यम् सह्य pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
pos=i
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat
रम्भो रम्भ pos=n,g=m,c=1,n=s
नाम नाम pos=i
एष एतद् pos=n,g=m,c=1,n=s
यूथपः यूथप pos=n,g=m,c=1,n=s