Original

यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः ।निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥ २५ ॥

Segmented

यः तु एष सिंह-संकाशः कपिलो दीर्घ-केसरः निभृतः प्रेक्षते लङ्काम् दिधक्षन्न् इव चक्षुषा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
कपिलो कपिल pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
केसरः केसर pos=n,g=m,c=1,n=s
निभृतः निभृत pos=a,g=m,c=1,n=s
प्रेक्षते प्रेक्ष् pos=v,p=3,n=s,l=lat
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
दिधक्षन्न् दिधक्ष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s