Original

अदीनो रोषणश्चण्डः संग्राममभिकाङ्क्षति ।एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २४ ॥

Segmented

अदीनो रोषणः चण्डः संग्रामम् अभिकाङ्क्षति एष एव आशंसते लङ्काम् स्वेन अनीकेन मर्दितुम्

Analysis

Word Lemma Parse
अदीनो अदीन pos=a,g=m,c=1,n=s
रोषणः रोषण pos=a,g=m,c=1,n=s
चण्डः चण्ड pos=a,g=m,c=1,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
अभिकाङ्क्षति अभिकाङ्क्ष् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
आशंसते आशंस् pos=v,p=3,n=s,l=lat
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
मर्दितुम् मृद् pos=vi