Original

यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ।ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ २३ ॥

Segmented

यस्य वाला बहु-व्यामाः दीर्घ-लाङ्गूलम् आश्रिताः ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर-कर्मणः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वाला वाल pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
व्यामाः व्याम pos=n,g=m,c=1,n=p
दीर्घ दीर्घ pos=a,comp=y
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
ताम्राः ताम्र pos=a,g=m,c=1,n=p
पीताः पीत pos=a,g=m,c=1,n=p
सिताः सित pos=a,g=m,c=1,n=p
श्वेताः श्वेत pos=a,g=m,c=1,n=p
प्रकीर्णा प्रक्￞ pos=va,g=m,c=1,n=p,f=part
घोर घोर pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s