Original

तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ।योऽसौ शतसहस्राणां सहस्रं परिकर्षति ॥ २२ ॥

Segmented

तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः यो ऽसौ शत-सहस्रानाम् सहस्रम् परिकर्षति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशास्ति प्रशास् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
कुमुदो कुमुद pos=n,g=m,c=1,n=s
नाम नाम pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
परिकर्षति परिकृष् pos=v,p=3,n=s,l=lat