Original

यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ।नाम्ना संकोचनो नाम नानानगयुतो गिरिः ॥ २१ ॥

Segmented

यः पुरा गोमती-तीरे रम्यम् पर्येति पर्वतम् नाम्ना संकोचनो नाम नाना नग-युतः गिरिः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
गोमती गोमती pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
पर्येति परी pos=v,p=3,n=s,l=lat
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
संकोचनो संकोचन pos=n,g=m,c=1,n=s
नाम नाम pos=i
नाना नाना pos=i
नग नग pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s