Original

तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः ।विभजन्वानरीं सेनामनीकानि प्रहर्षयन् ॥ २० ॥

Segmented

तूर्णम् सुग्रीवम् आगम्य पुनः गच्छति वानरः विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन्

Analysis

Word Lemma Parse
तूर्णम् तूर्णम् pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
पुनः पुनर् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
वानरः वानर pos=n,g=m,c=1,n=s
विभजन् विभज् pos=va,g=m,c=1,n=s,f=part
वानरीम् वानर pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
अनीकानि अनीक pos=n,g=n,c=2,n=p
प्रहर्षयन् प्रहर्षय् pos=va,g=m,c=1,n=s,f=part