Original

श्वेतो रजतसंकाशः सबलो भीमविक्रमः ।बुद्धिमान्वानरः शूरस्त्रिषु लोकेषु विश्रुतः ॥ १९ ॥

Segmented

श्वेतो रजत-संकाशः सबलो भीम-विक्रमः बुद्धिमान् वानरः शूरः त्रिषु लोकेषु विश्रुतः

Analysis

Word Lemma Parse
श्वेतो श्वेत pos=n,g=m,c=1,n=s
रजत रजत pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
सबलो सबल pos=a,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
वानरः वानर pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part