Original

य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ।एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ १८ ॥

Segmented

य एनम् अनुगच्छन्ति वीराः चन्दन-वासिन् एष आशंसते लङ्काम् स्वेन अनीकेन मर्दितुम्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
अनुगच्छन्ति अनुगम् pos=v,p=3,n=p,l=lat
वीराः वीर pos=n,g=m,c=1,n=p
चन्दन चन्दन pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=1,n=p
एष एतद् pos=n,g=m,c=1,n=s
आशंसते आशंस् pos=v,p=3,n=s,l=lat
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
मर्दितुम् मृद् pos=vi