Original

एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः ।अष्टौ शतसहस्राणि दशकोटिशतानि च ॥ १७ ॥

Segmented

एते दुष्प्रसहा घोराः चण्डाः चण्ड-पराक्रमाः अष्टौ शत-सहस्राणि दश-कोटि-शतानि च

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
दुष्प्रसहा दुष्प्रसह pos=a,g=m,c=1,n=p
घोराः घोर pos=a,g=m,c=1,n=p
चण्डाः चण्ड pos=a,g=m,c=1,n=p
चण्ड चण्ड pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दश दशन् pos=n,comp=y
कोटि कोटि pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i