Original

ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च ।उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः ॥ १६ ॥

Segmented

ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च उत्थाय च विजृम्भन्ते क्रोधेन हरि-पुंगवाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
विष्टभ्य विष्टम्भ् pos=vi
गात्राणि गात्र pos=n,g=n,c=2,n=p
क्ष्वेडयन्ति क्ष्वेडय् pos=v,p=3,n=p,l=lat
नदन्ति नद् pos=v,p=3,n=p,l=lat
pos=i
उत्थाय उत्था pos=vi
pos=i
विजृम्भन्ते विजृम्भ् pos=v,p=3,n=p,l=lat
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
हरि हरि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p