Original

यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश ।एष वानरराजेन सुर्ग्रीवेणाभिषेचितः ।यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ॥ १५ ॥

Segmented

यस्य लाङ्गूल-शब्देन स्वनन्ति इव दिशो दश यौवराज्ये ऽङ्गदो नाम त्वाम् आह्वयति संयुगे

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
लाङ्गूल लाङ्गूल pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
स्वनन्ति स्वन् pos=v,p=3,n=p,l=lat
इव इव pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽङ्गदो अङ्गद pos=n,g=m,c=1,n=s
नाम नाम pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
आह्वयति आह्वा pos=v,p=3,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s