Original

गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः ।स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः ॥ १४ ॥

Segmented

गिरि-शृङ्ग-प्रतीकाशः पद्म-किञ्जल्क-संनिभः स्फोटयति अभिसंरब्धः लाङ्गूलम् च पुनः पुनः

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
प्रतीकाशः प्रतीकाश pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
किञ्जल्क किञ्जल्क pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
स्फोटयति स्फोटय् pos=v,p=3,n=s,l=lat
अभिसंरब्धः अभिसंरभ् pos=va,g=m,c=1,n=s,f=part
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=2,n=s
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i