Original

बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ।लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते ॥ १३ ॥

Segmented

बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्छति वीर्यवान् लङ्काम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते

Analysis

Word Lemma Parse
बाहू बाहु pos=n,g=m,c=2,n=d
प्रगृह्य प्रग्रह् pos=vi
यः यद् pos=n,g=m,c=1,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
महीम् मही pos=n,g=f,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
pos=i
विजृम्भते विजृम्भ् pos=v,p=3,n=s,l=lat