Original

सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ।बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ॥ १२ ॥

Segmented

सर्व-शाखामृग-इन्द्रस्य सुग्रीवस्य महात्मनः बल-अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शाखामृग शाखामृग pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
बल बल pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
तिष्ठते स्था pos=v,p=3,n=s,l=lat
वीरो वीर pos=n,g=m,c=1,n=s
नीलो नील pos=n,g=m,c=1,n=s
नाम नाम pos=i
एष एतद् pos=n,g=m,c=1,n=s
यूथपः यूथप pos=n,g=m,c=1,n=s