Original

एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ।यूथपानां सहस्राणां शतेन परिवारितः ॥ १० ॥

Segmented

एष यो ऽभिमुखो लङ्काम् नर्द् तिष्ठति वानरः यूथपानाम् सहस्राणाम् शतेन परिवारितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिमुखो अभिमुख pos=a,g=m,c=1,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
नर्द् नर्द् pos=va,g=m,c=1,n=s,f=part
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वानरः वानर pos=n,g=m,c=1,n=s
यूथपानाम् यूथप pos=n,g=m,c=6,n=p
सहस्राणाम् सहस्र pos=n,g=m,c=6,n=p
शतेन शत pos=n,g=n,c=3,n=s
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part