Original

तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् ।निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥ १ ॥

Segmented

तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् निशम्य रावणो राजा प्रत्यभाषत सारणम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
अक्लीबम् अक्लीब pos=a,g=n,c=2,n=s
सारणेन सारण pos=n,g=m,c=3,n=s
अभिभाषितम् अभिभाष् pos=va,g=n,c=8,n=s,f=part
निशम्य निशामय् pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
सारणम् सारण pos=n,g=m,c=2,n=s