Original

रामस्य व्यवसायं च वीर्यं प्रहरणानि च ।लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ ॥ ७ ॥

Segmented

रामस्य व्यवसायम् च वीर्यम् प्रहरणानि च लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुम् अर्हथ

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
pos=i
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
प्रहरणानि प्रहरण pos=n,g=n,c=2,n=p
pos=i
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
वीरस्य वीर pos=n,g=m,c=6,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
ज्ञातुम् ज्ञा pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat