Original

स च सेतुर्यथा बद्धः सागरे सलिलार्णवे ।निवेशश्च यथा तेषां वानराणां महात्मनाम् ॥ ६ ॥

Segmented

स च सेतुः यथा बद्धः सागरे सलिल-अर्णवे निवेशः च यथा तेषाम् वानराणाम् महात्मनाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
सेतुः सेतु pos=n,g=m,c=1,n=s
यथा यथा pos=i
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
सागरे सागर pos=n,g=m,c=7,n=s
सलिल सलिल pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
निवेशः निवेश pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p