Original

सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन ।अवश्यं चापि संख्येयं तन्मया वानरं बलम् ॥ ३ ॥

Segmented

सागरे सेतु-बन्धम् तु न श्रद्दध्याम् कथंचन अवश्यम् च अपि संख्येयम् तत् मया वानरम् बलम्

Analysis

Word Lemma Parse
सागरे सागर pos=n,g=m,c=7,n=s
सेतु सेतु pos=n,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
तु तु pos=i
pos=i
श्रद्दध्याम् श्रद्धा pos=v,p=1,n=s,l=vidhilin
कथंचन कथंचन pos=i
अवश्यम् अवश्यम् pos=i
pos=i
अपि अपि pos=i
संख्येयम् संख्या pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वानरम् वानर pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s