Original

रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी ।बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ २८ ॥

Segmented

राम-लक्ष्मण-गुप्ता सा सुग्रीवेण च वाहिनी बभूव दुर्धर्षतरा सर्वैः अपि सुर-असुरैः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
लक्ष्मण लक्ष्मण pos=n,comp=y
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
pos=i
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
दुर्धर्षतरा दुर्धर्षतर pos=a,g=f,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
अपि अपि pos=i
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p