Original

यादृशं तस्य रामस्य रूपं प्रहरणानि च ।वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः ॥ २७ ॥

Segmented

यादृशम् तस्य रामस्य रूपम् प्रहरणानि च वधिष्यति पुरीम् लङ्काम् एकः तिष्ठन्तु ते त्रयः

Analysis

Word Lemma Parse
यादृशम् यादृश pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
प्रहरणानि प्रहरण pos=n,g=n,c=1,n=p
pos=i
वधिष्यति वध् pos=v,p=3,n=s,l=lrt
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p