Original

एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् ।उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः ॥ २६ ॥

Segmented

एते शक्ताः पुरीम् लङ्काम् स प्राकाराम् स तोरणाम् उत्पाट्य संक्रामयितुम् सर्वे तिष्ठन्तु वानराः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
pos=i
प्राकाराम् प्राकार pos=n,g=f,c=2,n=s
pos=i
तोरणाम् तोरण pos=n,g=f,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
संक्रामयितुम् संक्रामय् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
वानराः वानर pos=n,g=m,c=1,n=p