Original

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ ।आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् ॥ २२ ॥

Segmented

इति प्रतिसमादिष्टौ राक्षसौ शुक-सारणौ आगम्य नगरीम् लङ्काम् अब्रूताम् राक्षस-अधिपम्

Analysis

Word Lemma Parse
इति इति pos=i
प्रतिसमादिष्टौ प्रतिसमादिश् pos=va,g=m,c=1,n=d,f=part
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=1,n=d
आगम्य आगम् pos=vi
नगरीम् नगरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s