Original

घोरं रोषमहं मोक्ष्ये बलं धारय रावण ।श्वःकाले वज्रवान्वज्रं दानवेष्विव वासवः ॥ २१ ॥

Segmented

घोरम् रोषम् अहम् मोक्ष्ये बलम् धारय रावण श्वस् काले वज्रवान् वज्रम् दानवेषु इव वासवः

Analysis

Word Lemma Parse
घोरम् घोर pos=a,g=m,c=2,n=s
रोषम् रोष pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मोक्ष्ये मुच् pos=v,p=1,n=s,l=lrt
बलम् बल pos=n,g=n,c=2,n=s
धारय धारय् pos=v,p=2,n=s,l=lot
रावण रावण pos=n,g=m,c=8,n=s
श्वस् श्वस् pos=i
काले काल pos=n,g=m,c=7,n=s
वज्रवान् वज्रवत् pos=a,g=m,c=1,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
दानवेषु दानव pos=n,g=m,c=7,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s