Original

श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् ।राक्षसं च बलं पश्य शरैर्विध्वंसितं मया ॥ २० ॥

Segmented

श्वः काले नगरीम् लङ्काम् स प्राकाराम् स तोरणाम् राक्षसम् च बलम् पश्य शरैः विध्वंसितम् मया

Analysis

Word Lemma Parse
श्वः श्वस् pos=i
काले काल pos=n,g=m,c=7,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
pos=i
प्राकाराम् प्राकार pos=n,g=f,c=2,n=s
pos=i
तोरणाम् तोरण pos=n,g=f,c=2,n=s
राक्षसम् राक्षस pos=a,g=n,c=2,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
शरैः शर pos=n,g=m,c=3,n=p
विध्वंसितम् विध्वंसय् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s