Original

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् ।अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ॥ २ ॥

Segmented

समग्रम् सागरम् तीर्णम् दुस्तरम् वानरम् बलम् अभूत-पूर्वम् रामेण सागरे सेतु-बन्धनम्

Analysis

Word Lemma Parse
समग्रम् समग्र pos=a,g=m,c=2,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
तीर्णम् तृ pos=va,g=n,c=1,n=s,f=part
दुस्तरम् दुस्तर pos=a,g=m,c=2,n=s
वानरम् वानर pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
अभूत अभूत pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
सागरे सागर pos=n,g=m,c=7,n=s
सेतु सेतु pos=n,comp=y
बन्धनम् बन्धन pos=n,g=n,c=1,n=s