Original

यद्बलं च समाश्रित्य सीतां मे हृतवानसि ।तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ॥ १९ ॥

Segmented

यद् बलम् च समाश्रित्य सीताम् मे हृतवान् असि तद् दर्शय यथाकामम् स सैन्यः सह बान्धवः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
समाश्रित्य समाश्रि pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
हृतवान् हृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
सह सह pos=i
बान्धवः बान्धव pos=n,g=m,c=1,n=s