Original

प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः ।वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ॥ १८ ॥

Segmented

प्रविश्य नगरीम् लङ्काम् भवद्भ्याम् धनद-अनुजः वक्तव्यो रक्षसाम् राजा यथोक्तम् वचनम् मम

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
नगरीम् नगरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
भवद्भ्याम् भवत् pos=a,g=m,c=3,n=d
धनद धनद pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
वक्तव्यो वच् pos=va,g=m,c=1,n=s,f=krtya
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
यथोक्तम् यथोक्तम् pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s