Original

यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः ।यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥ १७ ॥

Segmented

यदि दृष्टम् बलम् कृत्स्नम् वयम् वा सुसमीक्षिताः यथोक्तम् वा कृतम् कार्यम् छन्दतः प्रतिगम्यताम्

Analysis

Word Lemma Parse
यदि यदि pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
वा वा pos=i
सुसमीक्षिताः सुसमीक्षित pos=a,g=m,c=1,n=p
यथोक्तम् यथोक्तम् pos=i
वा वा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
छन्दतः छन्द pos=n,g=m,c=5,n=s
प्रतिगम्यताम् प्रतिगम् pos=v,p=3,n=s,l=lot